A 447-9 Tulasīvivāhavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/9
Title: Tulasīvivāhavidhi
Dimensions: 28 x 10.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1360
Remarks:


Reel No. A 447-9 Inventory No. 79292

Title Tulasīvivāhavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 10.5 cm

Folios 4

Lines per Folio 7

Foliation figures in both margins on the verso

Scribe Jośīrāma vagara

Place of Deposit NAK

Accession No. 5/1360

Manuscript Features

On the cover-leaf is written the title atha tulasīvivāhaḥ || patre pustakaśrīkṛṣṇa jośīrāmanagara

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

atha tulasīvivāhaḥ

vasiṣṭa uvāca |

atho vivāhavakṣāmi †tustasyastu† yathāvidhiḥ

yathoktaṃ paṃcarātreṇa vrahmaṇā bhāṣitaṃ purā ||

+dai⟨|⟩ tuvanaṃ kāryaṃ tulasīṃ svagṛhe pi vā

varṣatrayaṃ tu saṃpūrṇe yasyā yajanam ārabhet ||

saumyāyane prakarttavyaṃ na karttavyaṃ dakṣiṇāyane

siṃhagurau na karttavyaṃ guruśukrodaye tathā ||

athavā kārttike māsi paṃcabhiṣmadineṣu ca

vaivāhikeṣu ṛkṣeṣu paurṇimāsyā viśeṣataḥ |

maṃḍapaṃ kāraye[t] tatra kuṃḍavedyāṃ tathā punaḥ |

śāṃtikaṃ ca prakarttavyaṃ mātṛṇāṃ sthāpanaṃ tathā ||

svastivācanaśrāddhā[d] hi sarvaṃ vedavidāṃvara |

brāhmaṇaś ca śucisnāto vedavedāṃgapāragaḥ |

brahmavāde śakāś caiva catvāraś ca tathārtvijaḥ |

vaiṣṇavena vidhānena varddhaṇīkalasaṃ niset |

maṃḍapaṃ pārayet tatra lakṣmīnārāyaṇaṃ śubhe ||

grahayajñaṃ purā kratvā tṛṇāṃ sthāpanaṃ tathā || (!) (fol. 1v1–7)

End

paścāt maṃtrapāṭhaḥ ||

vivāhakarttākau godānaṃ dadyāt || yathāśakti dakṣiṇā || tatpaścāt brahman bhojanasaṃkalpaḥ || bhūrasīṃ dātavyaṃ || tataś ca puṣpamālāṃ dāpayet || tatra tulasyā viṣṇupūjanaṃ kuryāt iti loke suṣabhuktā viṣṇuloke sa gacchati || || śubhaṃ bhūyāt || śrīrāmaśrīrāmaśrīrāmaśrīrāmaśrīrāmaśrīrāmaśrīrāmaśrīrāmaśrīrāmaśrīrāmaśrīrāma (fol. 4r1–4)

Colophon

 (fol. )

Microfilm Details

Reel No. A 447/9

Date of Filming 20-11-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 10-11-2009

Bibliography